Declension table of ?drāhyāyaṇīya

Deva

NeuterSingularDualPlural
Nominativedrāhyāyaṇīyam drāhyāyaṇīye drāhyāyaṇīyāni
Vocativedrāhyāyaṇīya drāhyāyaṇīye drāhyāyaṇīyāni
Accusativedrāhyāyaṇīyam drāhyāyaṇīye drāhyāyaṇīyāni
Instrumentaldrāhyāyaṇīyena drāhyāyaṇīyābhyām drāhyāyaṇīyaiḥ
Dativedrāhyāyaṇīyāya drāhyāyaṇīyābhyām drāhyāyaṇīyebhyaḥ
Ablativedrāhyāyaṇīyāt drāhyāyaṇīyābhyām drāhyāyaṇīyebhyaḥ
Genitivedrāhyāyaṇīyasya drāhyāyaṇīyayoḥ drāhyāyaṇīyānām
Locativedrāhyāyaṇīye drāhyāyaṇīyayoḥ drāhyāyaṇīyeṣu

Compound drāhyāyaṇīya -

Adverb -drāhyāyaṇīyam -drāhyāyaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria