Declension table of ?drāhyāyaṇi

Deva

MasculineSingularDualPlural
Nominativedrāhyāyaṇiḥ drāhyāyaṇī drāhyāyaṇayaḥ
Vocativedrāhyāyaṇe drāhyāyaṇī drāhyāyaṇayaḥ
Accusativedrāhyāyaṇim drāhyāyaṇī drāhyāyaṇīn
Instrumentaldrāhyāyaṇinā drāhyāyaṇibhyām drāhyāyaṇibhiḥ
Dativedrāhyāyaṇaye drāhyāyaṇibhyām drāhyāyaṇibhyaḥ
Ablativedrāhyāyaṇeḥ drāhyāyaṇibhyām drāhyāyaṇibhyaḥ
Genitivedrāhyāyaṇeḥ drāhyāyaṇyoḥ drāhyāyaṇīnām
Locativedrāhyāyaṇau drāhyāyaṇyoḥ drāhyāyaṇiṣu

Compound drāhyāyaṇi -

Adverb -drāhyāyaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria