Declension table of ?drāghman

Deva

MasculineSingularDualPlural
Nominativedrāghmā drāghmāṇau drāghmāṇaḥ
Vocativedrāghman drāghmāṇau drāghmāṇaḥ
Accusativedrāghmāṇam drāghmāṇau drāghmaṇaḥ
Instrumentaldrāghmaṇā drāghmabhyām drāghmabhiḥ
Dativedrāghmaṇe drāghmabhyām drāghmabhyaḥ
Ablativedrāghmaṇaḥ drāghmabhyām drāghmabhyaḥ
Genitivedrāghmaṇaḥ drāghmaṇoḥ drāghmaṇām
Locativedrāghmaṇi drāghmaṇoḥ drāghmasu

Compound drāghma -

Adverb -drāghmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria