Declension table of ?drāghita

Deva

NeuterSingularDualPlural
Nominativedrāghitam drāghite drāghitāni
Vocativedrāghita drāghite drāghitāni
Accusativedrāghitam drāghite drāghitāni
Instrumentaldrāghitena drāghitābhyām drāghitaiḥ
Dativedrāghitāya drāghitābhyām drāghitebhyaḥ
Ablativedrāghitāt drāghitābhyām drāghitebhyaḥ
Genitivedrāghitasya drāghitayoḥ drāghitānām
Locativedrāghite drāghitayoḥ drāghiteṣu

Compound drāghita -

Adverb -drāghitam -drāghitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria