Declension table of ?drāghimavat

Deva

NeuterSingularDualPlural
Nominativedrāghimavat drāghimavantī drāghimavatī drāghimavanti
Vocativedrāghimavat drāghimavantī drāghimavatī drāghimavanti
Accusativedrāghimavat drāghimavantī drāghimavatī drāghimavanti
Instrumentaldrāghimavatā drāghimavadbhyām drāghimavadbhiḥ
Dativedrāghimavate drāghimavadbhyām drāghimavadbhyaḥ
Ablativedrāghimavataḥ drāghimavadbhyām drāghimavadbhyaḥ
Genitivedrāghimavataḥ drāghimavatoḥ drāghimavatām
Locativedrāghimavati drāghimavatoḥ drāghimavatsu

Adverb -drāghimavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria