Declension table of ?drāghimavat

Deva

MasculineSingularDualPlural
Nominativedrāghimavān drāghimavantau drāghimavantaḥ
Vocativedrāghimavan drāghimavantau drāghimavantaḥ
Accusativedrāghimavantam drāghimavantau drāghimavataḥ
Instrumentaldrāghimavatā drāghimavadbhyām drāghimavadbhiḥ
Dativedrāghimavate drāghimavadbhyām drāghimavadbhyaḥ
Ablativedrāghimavataḥ drāghimavadbhyām drāghimavadbhyaḥ
Genitivedrāghimavataḥ drāghimavatoḥ drāghimavatām
Locativedrāghimavati drāghimavatoḥ drāghimavatsu

Compound drāghimavat -

Adverb -drāghimavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria