Declension table of drāghīyas

Deva

NeuterSingularDualPlural
Nominativedrāghīyaḥ drāghīyasī drāghīyāṃsi
Vocativedrāghīyaḥ drāghīyasī drāghīyāṃsi
Accusativedrāghīyaḥ drāghīyasī drāghīyāṃsi
Instrumentaldrāghīyasā drāghīyobhyām drāghīyobhiḥ
Dativedrāghīyase drāghīyobhyām drāghīyobhyaḥ
Ablativedrāghīyasaḥ drāghīyobhyām drāghīyobhyaḥ
Genitivedrāghīyasaḥ drāghīyasoḥ drāghīyasām
Locativedrāghīyasi drāghīyasoḥ drāghīyaḥsu

Compound drāghīyas -

Adverb -drāghīyas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria