Declension table of drāghiṣṭha

Deva

MasculineSingularDualPlural
Nominativedrāghiṣṭhaḥ drāghiṣṭhau drāghiṣṭhāḥ
Vocativedrāghiṣṭha drāghiṣṭhau drāghiṣṭhāḥ
Accusativedrāghiṣṭham drāghiṣṭhau drāghiṣṭhān
Instrumentaldrāghiṣṭhena drāghiṣṭhābhyām drāghiṣṭhaiḥ drāghiṣṭhebhiḥ
Dativedrāghiṣṭhāya drāghiṣṭhābhyām drāghiṣṭhebhyaḥ
Ablativedrāghiṣṭhāt drāghiṣṭhābhyām drāghiṣṭhebhyaḥ
Genitivedrāghiṣṭhasya drāghiṣṭhayoḥ drāghiṣṭhānām
Locativedrāghiṣṭhe drāghiṣṭhayoḥ drāghiṣṭheṣu

Compound drāghiṣṭha -

Adverb -drāghiṣṭham -drāghiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria