Declension table of drāgbhṛtaka

Deva

NeuterSingularDualPlural
Nominativedrāgbhṛtakam drāgbhṛtake drāgbhṛtakāni
Vocativedrāgbhṛtaka drāgbhṛtake drāgbhṛtakāni
Accusativedrāgbhṛtakam drāgbhṛtake drāgbhṛtakāni
Instrumentaldrāgbhṛtakena drāgbhṛtakābhyām drāgbhṛtakaiḥ
Dativedrāgbhṛtakāya drāgbhṛtakābhyām drāgbhṛtakebhyaḥ
Ablativedrāgbhṛtakāt drāgbhṛtakābhyām drāgbhṛtakebhyaḥ
Genitivedrāgbhṛtakasya drāgbhṛtakayoḥ drāgbhṛtakānām
Locativedrāgbhṛtake drāgbhṛtakayoḥ drāgbhṛtakeṣu

Compound drāgbhṛtaka -

Adverb -drāgbhṛtakam -drāgbhṛtakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria