Declension table of ?drāṅgavadha

Deva

MasculineSingularDualPlural
Nominativedrāṅgavadhaḥ drāṅgavadhau drāṅgavadhāḥ
Vocativedrāṅgavadha drāṅgavadhau drāṅgavadhāḥ
Accusativedrāṅgavadham drāṅgavadhau drāṅgavadhān
Instrumentaldrāṅgavadhena drāṅgavadhābhyām drāṅgavadhaiḥ drāṅgavadhebhiḥ
Dativedrāṅgavadhāya drāṅgavadhābhyām drāṅgavadhebhyaḥ
Ablativedrāṅgavadhāt drāṅgavadhābhyām drāṅgavadhebhyaḥ
Genitivedrāṅgavadhasya drāṅgavadhayoḥ drāṅgavadhānām
Locativedrāṅgavadhe drāṅgavadhayoḥ drāṅgavadheṣu

Compound drāṅgavadha -

Adverb -drāṅgavadham -drāṅgavadhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria