Declension table of ?draḍhika

Deva

MasculineSingularDualPlural
Nominativedraḍhikaḥ draḍhikau draḍhikāḥ
Vocativedraḍhika draḍhikau draḍhikāḥ
Accusativedraḍhikam draḍhikau draḍhikān
Instrumentaldraḍhikena draḍhikābhyām draḍhikaiḥ draḍhikebhiḥ
Dativedraḍhikāya draḍhikābhyām draḍhikebhyaḥ
Ablativedraḍhikāt draḍhikābhyām draḍhikebhyaḥ
Genitivedraḍhikasya draḍhikayoḥ draḍhikānām
Locativedraḍhike draḍhikayoḥ draḍhikeṣu

Compound draḍhika -

Adverb -draḍhikam -draḍhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria