Declension table of ?draḍhiṣṭhā

Deva

FeminineSingularDualPlural
Nominativedraḍhiṣṭhā draḍhiṣṭhe draḍhiṣṭhāḥ
Vocativedraḍhiṣṭhe draḍhiṣṭhe draḍhiṣṭhāḥ
Accusativedraḍhiṣṭhām draḍhiṣṭhe draḍhiṣṭhāḥ
Instrumentaldraḍhiṣṭhayā draḍhiṣṭhābhyām draḍhiṣṭhābhiḥ
Dativedraḍhiṣṭhāyai draḍhiṣṭhābhyām draḍhiṣṭhābhyaḥ
Ablativedraḍhiṣṭhāyāḥ draḍhiṣṭhābhyām draḍhiṣṭhābhyaḥ
Genitivedraḍhiṣṭhāyāḥ draḍhiṣṭhayoḥ draḍhiṣṭhānām
Locativedraḍhiṣṭhāyām draḍhiṣṭhayoḥ draḍhiṣṭhāsu

Adverb -draḍhiṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria