Declension table of ?dostha

Deva

NeuterSingularDualPlural
Nominativedostham dosthe dosthāni
Vocativedostha dosthe dosthāni
Accusativedostham dosthe dosthāni
Instrumentaldosthena dosthābhyām dosthaiḥ
Dativedosthāya dosthābhyām dosthebhyaḥ
Ablativedosthāt dosthābhyām dosthebhyaḥ
Genitivedosthasya dosthayoḥ dosthānām
Locativedosthe dosthayoḥ dostheṣu

Compound dostha -

Adverb -dostham -dosthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria