Declension table of ?dostha

Deva

MasculineSingularDualPlural
Nominativedosthaḥ dosthau dosthāḥ
Vocativedostha dosthau dosthāḥ
Accusativedostham dosthau dosthān
Instrumentaldosthena dosthābhyām dosthaiḥ dosthebhiḥ
Dativedosthāya dosthābhyām dosthebhyaḥ
Ablativedosthāt dosthābhyām dosthebhyaḥ
Genitivedosthasya dosthayoḥ dosthānām
Locativedosthe dosthayoḥ dostheṣu

Compound dostha -

Adverb -dostham -dosthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria