Declension table of ?dordaṇḍa

Deva

MasculineSingularDualPlural
Nominativedordaṇḍaḥ dordaṇḍau dordaṇḍāḥ
Vocativedordaṇḍa dordaṇḍau dordaṇḍāḥ
Accusativedordaṇḍam dordaṇḍau dordaṇḍān
Instrumentaldordaṇḍena dordaṇḍābhyām dordaṇḍaiḥ dordaṇḍebhiḥ
Dativedordaṇḍāya dordaṇḍābhyām dordaṇḍebhyaḥ
Ablativedordaṇḍāt dordaṇḍābhyām dordaṇḍebhyaḥ
Genitivedordaṇḍasya dordaṇḍayoḥ dordaṇḍānām
Locativedordaṇḍe dordaṇḍayoḥ dordaṇḍeṣu

Compound dordaṇḍa -

Adverb -dordaṇḍam -dordaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria