Declension table of ?dorāndolana

Deva

NeuterSingularDualPlural
Nominativedorāndolanam dorāndolane dorāndolanāni
Vocativedorāndolana dorāndolane dorāndolanāni
Accusativedorāndolanam dorāndolane dorāndolanāni
Instrumentaldorāndolanena dorāndolanābhyām dorāndolanaiḥ
Dativedorāndolanāya dorāndolanābhyām dorāndolanebhyaḥ
Ablativedorāndolanāt dorāndolanābhyām dorāndolanebhyaḥ
Genitivedorāndolanasya dorāndolanayoḥ dorāndolanānām
Locativedorāndolane dorāndolanayoḥ dorāndolaneṣu

Compound dorāndolana -

Adverb -dorāndolanam -dorāndolanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria