Declension table of ?dolikā

Deva

FeminineSingularDualPlural
Nominativedolikā dolike dolikāḥ
Vocativedolike dolike dolikāḥ
Accusativedolikām dolike dolikāḥ
Instrumentaldolikayā dolikābhyām dolikābhiḥ
Dativedolikāyai dolikābhyām dolikābhyaḥ
Ablativedolikāyāḥ dolikābhyām dolikābhyaḥ
Genitivedolikāyāḥ dolikayoḥ dolikānām
Locativedolikāyām dolikayoḥ dolikāsu

Adverb -dolikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria