Declension table of ?dolaparvata

Deva

MasculineSingularDualPlural
Nominativedolaparvataḥ dolaparvatau dolaparvatāḥ
Vocativedolaparvata dolaparvatau dolaparvatāḥ
Accusativedolaparvatam dolaparvatau dolaparvatān
Instrumentaldolaparvatena dolaparvatābhyām dolaparvataiḥ dolaparvatebhiḥ
Dativedolaparvatāya dolaparvatābhyām dolaparvatebhyaḥ
Ablativedolaparvatāt dolaparvatābhyām dolaparvatebhyaḥ
Genitivedolaparvatasya dolaparvatayoḥ dolaparvatānām
Locativedolaparvate dolaparvatayoḥ dolaparvateṣu

Compound dolaparvata -

Adverb -dolaparvatam -dolaparvatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria