Declension table of ?dolāyitaśravaṇakuṇḍala

Deva

MasculineSingularDualPlural
Nominativedolāyitaśravaṇakuṇḍalaḥ dolāyitaśravaṇakuṇḍalau dolāyitaśravaṇakuṇḍalāḥ
Vocativedolāyitaśravaṇakuṇḍala dolāyitaśravaṇakuṇḍalau dolāyitaśravaṇakuṇḍalāḥ
Accusativedolāyitaśravaṇakuṇḍalam dolāyitaśravaṇakuṇḍalau dolāyitaśravaṇakuṇḍalān
Instrumentaldolāyitaśravaṇakuṇḍalena dolāyitaśravaṇakuṇḍalābhyām dolāyitaśravaṇakuṇḍalaiḥ dolāyitaśravaṇakuṇḍalebhiḥ
Dativedolāyitaśravaṇakuṇḍalāya dolāyitaśravaṇakuṇḍalābhyām dolāyitaśravaṇakuṇḍalebhyaḥ
Ablativedolāyitaśravaṇakuṇḍalāt dolāyitaśravaṇakuṇḍalābhyām dolāyitaśravaṇakuṇḍalebhyaḥ
Genitivedolāyitaśravaṇakuṇḍalasya dolāyitaśravaṇakuṇḍalayoḥ dolāyitaśravaṇakuṇḍalānām
Locativedolāyitaśravaṇakuṇḍale dolāyitaśravaṇakuṇḍalayoḥ dolāyitaśravaṇakuṇḍaleṣu

Compound dolāyitaśravaṇakuṇḍala -

Adverb -dolāyitaśravaṇakuṇḍalam -dolāyitaśravaṇakuṇḍalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria