Declension table of ?dolāyitā

Deva

FeminineSingularDualPlural
Nominativedolāyitā dolāyite dolāyitāḥ
Vocativedolāyite dolāyite dolāyitāḥ
Accusativedolāyitām dolāyite dolāyitāḥ
Instrumentaldolāyitayā dolāyitābhyām dolāyitābhiḥ
Dativedolāyitāyai dolāyitābhyām dolāyitābhyaḥ
Ablativedolāyitāyāḥ dolāyitābhyām dolāyitābhyaḥ
Genitivedolāyitāyāḥ dolāyitayoḥ dolāyitānām
Locativedolāyitāyām dolāyitayoḥ dolāyitāsu

Adverb -dolāyitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria