Declension table of ?dolāyita

Deva

NeuterSingularDualPlural
Nominativedolāyitam dolāyite dolāyitāni
Vocativedolāyita dolāyite dolāyitāni
Accusativedolāyitam dolāyite dolāyitāni
Instrumentaldolāyitena dolāyitābhyām dolāyitaiḥ
Dativedolāyitāya dolāyitābhyām dolāyitebhyaḥ
Ablativedolāyitāt dolāyitābhyām dolāyitebhyaḥ
Genitivedolāyitasya dolāyitayoḥ dolāyitānām
Locativedolāyite dolāyitayoḥ dolāyiteṣu

Compound dolāyita -

Adverb -dolāyitam -dolāyitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria