Declension table of ?dolāyita

Deva

MasculineSingularDualPlural
Nominativedolāyitaḥ dolāyitau dolāyitāḥ
Vocativedolāyita dolāyitau dolāyitāḥ
Accusativedolāyitam dolāyitau dolāyitān
Instrumentaldolāyitena dolāyitābhyām dolāyitaiḥ dolāyitebhiḥ
Dativedolāyitāya dolāyitābhyām dolāyitebhyaḥ
Ablativedolāyitāt dolāyitābhyām dolāyitebhyaḥ
Genitivedolāyitasya dolāyitayoḥ dolāyitānām
Locativedolāyite dolāyitayoḥ dolāyiteṣu

Compound dolāyita -

Adverb -dolāyitam -dolāyitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria