Declension table of ?dolāyamānā

Deva

FeminineSingularDualPlural
Nominativedolāyamānā dolāyamāne dolāyamānāḥ
Vocativedolāyamāne dolāyamāne dolāyamānāḥ
Accusativedolāyamānām dolāyamāne dolāyamānāḥ
Instrumentaldolāyamānayā dolāyamānābhyām dolāyamānābhiḥ
Dativedolāyamānāyai dolāyamānābhyām dolāyamānābhyaḥ
Ablativedolāyamānāyāḥ dolāyamānābhyām dolāyamānābhyaḥ
Genitivedolāyamānāyāḥ dolāyamānayoḥ dolāyamānānām
Locativedolāyamānāyām dolāyamānayoḥ dolāyamānāsu

Adverb -dolāyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria