Declension table of ?dolāyamāna

Deva

NeuterSingularDualPlural
Nominativedolāyamānam dolāyamāne dolāyamānāni
Vocativedolāyamāna dolāyamāne dolāyamānāni
Accusativedolāyamānam dolāyamāne dolāyamānāni
Instrumentaldolāyamānena dolāyamānābhyām dolāyamānaiḥ
Dativedolāyamānāya dolāyamānābhyām dolāyamānebhyaḥ
Ablativedolāyamānāt dolāyamānābhyām dolāyamānebhyaḥ
Genitivedolāyamānasya dolāyamānayoḥ dolāyamānānām
Locativedolāyamāne dolāyamānayoḥ dolāyamāneṣu

Compound dolāyamāna -

Adverb -dolāyamānam -dolāyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria