Declension table of ?dolāyamāna

Deva

MasculineSingularDualPlural
Nominativedolāyamānaḥ dolāyamānau dolāyamānāḥ
Vocativedolāyamāna dolāyamānau dolāyamānāḥ
Accusativedolāyamānam dolāyamānau dolāyamānān
Instrumentaldolāyamānena dolāyamānābhyām dolāyamānaiḥ dolāyamānebhiḥ
Dativedolāyamānāya dolāyamānābhyām dolāyamānebhyaḥ
Ablativedolāyamānāt dolāyamānābhyām dolāyamānebhyaḥ
Genitivedolāyamānasya dolāyamānayoḥ dolāyamānānām
Locativedolāyamāne dolāyamānayoḥ dolāyamāneṣu

Compound dolāyamāna -

Adverb -dolāyamānam -dolāyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria