Declension table of ?dolāyātrāviveka

Deva

MasculineSingularDualPlural
Nominativedolāyātrāvivekaḥ dolāyātrāvivekau dolāyātrāvivekāḥ
Vocativedolāyātrāviveka dolāyātrāvivekau dolāyātrāvivekāḥ
Accusativedolāyātrāvivekam dolāyātrāvivekau dolāyātrāvivekān
Instrumentaldolāyātrāvivekeṇa dolāyātrāvivekābhyām dolāyātrāvivekaiḥ dolāyātrāvivekebhiḥ
Dativedolāyātrāvivekāya dolāyātrāvivekābhyām dolāyātrāvivekebhyaḥ
Ablativedolāyātrāvivekāt dolāyātrāvivekābhyām dolāyātrāvivekebhyaḥ
Genitivedolāyātrāvivekasya dolāyātrāvivekayoḥ dolāyātrāvivekāṇām
Locativedolāyātrāviveke dolāyātrāvivekayoḥ dolāyātrāvivekeṣu

Compound dolāyātrāviveka -

Adverb -dolāyātrāvivekam -dolāyātrāvivekāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria