Declension table of ?dolārohaṇapaddhati

Deva

FeminineSingularDualPlural
Nominativedolārohaṇapaddhatiḥ dolārohaṇapaddhatī dolārohaṇapaddhatayaḥ
Vocativedolārohaṇapaddhate dolārohaṇapaddhatī dolārohaṇapaddhatayaḥ
Accusativedolārohaṇapaddhatim dolārohaṇapaddhatī dolārohaṇapaddhatīḥ
Instrumentaldolārohaṇapaddhatyā dolārohaṇapaddhatibhyām dolārohaṇapaddhatibhiḥ
Dativedolārohaṇapaddhatyai dolārohaṇapaddhataye dolārohaṇapaddhatibhyām dolārohaṇapaddhatibhyaḥ
Ablativedolārohaṇapaddhatyāḥ dolārohaṇapaddhateḥ dolārohaṇapaddhatibhyām dolārohaṇapaddhatibhyaḥ
Genitivedolārohaṇapaddhatyāḥ dolārohaṇapaddhateḥ dolārohaṇapaddhatyoḥ dolārohaṇapaddhatīnām
Locativedolārohaṇapaddhatyām dolārohaṇapaddhatau dolārohaṇapaddhatyoḥ dolārohaṇapaddhatiṣu

Compound dolārohaṇapaddhati -

Adverb -dolārohaṇapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria