Declension table of ?dolāndolana

Deva

NeuterSingularDualPlural
Nominativedolāndolanam dolāndolane dolāndolanāni
Vocativedolāndolana dolāndolane dolāndolanāni
Accusativedolāndolanam dolāndolane dolāndolanāni
Instrumentaldolāndolanena dolāndolanābhyām dolāndolanaiḥ
Dativedolāndolanāya dolāndolanābhyām dolāndolanebhyaḥ
Ablativedolāndolanāt dolāndolanābhyām dolāndolanebhyaḥ
Genitivedolāndolanasya dolāndolanayoḥ dolāndolanānām
Locativedolāndolane dolāndolanayoḥ dolāndolaneṣu

Compound dolāndolana -

Adverb -dolāndolanam -dolāndolanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria