Declension table of ?dolākuladhī_ā

Deva

FeminineSingularDualPlural
Nominativedolākuladhī_ā dolākuladhī_e dolākuladhī_āḥ
Vocativedolākuladhī_e dolākuladhī_e dolākuladhī_āḥ
Accusativedolākuladhī_ām dolākuladhī_e dolākuladhī_āḥ
Instrumentaldolākuladhī_ayā dolākuladhī_ābhyām dolākuladhī_ābhiḥ
Dativedolākuladhī_āyai dolākuladhī_ābhyām dolākuladhī_ābhyaḥ
Ablativedolākuladhī_āyāḥ dolākuladhī_ābhyām dolākuladhī_ābhyaḥ
Genitivedolākuladhī_āyāḥ dolākuladhī_ayoḥ dolākuladhī_ānām
Locativedolākuladhī_āyām dolākuladhī_ayoḥ dolākuladhī_āsu

Adverb -dolākuladhī_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria