Declension table of ?dolāgharaka

Deva

MasculineSingularDualPlural
Nominativedolāgharakaḥ dolāgharakau dolāgharakāḥ
Vocativedolāgharaka dolāgharakau dolāgharakāḥ
Accusativedolāgharakam dolāgharakau dolāgharakān
Instrumentaldolāgharakeṇa dolāgharakābhyām dolāgharakaiḥ dolāgharakebhiḥ
Dativedolāgharakāya dolāgharakābhyām dolāgharakebhyaḥ
Ablativedolāgharakāt dolāgharakābhyām dolāgharakebhyaḥ
Genitivedolāgharakasya dolāgharakayoḥ dolāgharakāṇām
Locativedolāgharake dolāgharakayoḥ dolāgharakeṣu

Compound dolāgharaka -

Adverb -dolāgharakam -dolāgharakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria