Declension table of ?dolādhirūḍhā

Deva

FeminineSingularDualPlural
Nominativedolādhirūḍhā dolādhirūḍhe dolādhirūḍhāḥ
Vocativedolādhirūḍhe dolādhirūḍhe dolādhirūḍhāḥ
Accusativedolādhirūḍhām dolādhirūḍhe dolādhirūḍhāḥ
Instrumentaldolādhirūḍhayā dolādhirūḍhābhyām dolādhirūḍhābhiḥ
Dativedolādhirūḍhāyai dolādhirūḍhābhyām dolādhirūḍhābhyaḥ
Ablativedolādhirūḍhāyāḥ dolādhirūḍhābhyām dolādhirūḍhābhyaḥ
Genitivedolādhirūḍhāyāḥ dolādhirūḍhayoḥ dolādhirūḍhānām
Locativedolādhirūḍhāyām dolādhirūḍhayoḥ dolādhirūḍhāsu

Adverb -dolādhirūḍham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria