Declension table of ?dolādhirūḍha

Deva

NeuterSingularDualPlural
Nominativedolādhirūḍham dolādhirūḍhe dolādhirūḍhāni
Vocativedolādhirūḍha dolādhirūḍhe dolādhirūḍhāni
Accusativedolādhirūḍham dolādhirūḍhe dolādhirūḍhāni
Instrumentaldolādhirūḍhena dolādhirūḍhābhyām dolādhirūḍhaiḥ
Dativedolādhirūḍhāya dolādhirūḍhābhyām dolādhirūḍhebhyaḥ
Ablativedolādhirūḍhāt dolādhirūḍhābhyām dolādhirūḍhebhyaḥ
Genitivedolādhirūḍhasya dolādhirūḍhayoḥ dolādhirūḍhānām
Locativedolādhirūḍhe dolādhirūḍhayoḥ dolādhirūḍheṣu

Compound dolādhirūḍha -

Adverb -dolādhirūḍham -dolādhirūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria