Declension table of ?dohyā

Deva

FeminineSingularDualPlural
Nominativedohyā dohye dohyāḥ
Vocativedohye dohye dohyāḥ
Accusativedohyām dohye dohyāḥ
Instrumentaldohyayā dohyābhyām dohyābhiḥ
Dativedohyāyai dohyābhyām dohyābhyaḥ
Ablativedohyāyāḥ dohyābhyām dohyābhyaḥ
Genitivedohyāyāḥ dohyayoḥ dohyānām
Locativedohyāyām dohyayoḥ dohyāsu

Adverb -dohyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria