Declension table of ?dohitā

Deva

FeminineSingularDualPlural
Nominativedohitā dohite dohitāḥ
Vocativedohite dohite dohitāḥ
Accusativedohitām dohite dohitāḥ
Instrumentaldohitayā dohitābhyām dohitābhiḥ
Dativedohitāyai dohitābhyām dohitābhyaḥ
Ablativedohitāyāḥ dohitābhyām dohitābhyaḥ
Genitivedohitāyāḥ dohitayoḥ dohitānām
Locativedohitāyām dohitayoḥ dohitāsu

Adverb -dohitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria