Declension table of dohanīya

Deva

NeuterSingularDualPlural
Nominativedohanīyam dohanīye dohanīyāni
Vocativedohanīya dohanīye dohanīyāni
Accusativedohanīyam dohanīye dohanīyāni
Instrumentaldohanīyena dohanīyābhyām dohanīyaiḥ
Dativedohanīyāya dohanīyābhyām dohanīyebhyaḥ
Ablativedohanīyāt dohanīyābhyām dohanīyebhyaḥ
Genitivedohanīyasya dohanīyayoḥ dohanīyānām
Locativedohanīye dohanīyayoḥ dohanīyeṣu

Compound dohanīya -

Adverb -dohanīyam -dohanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria