Declension table of dohanī

Deva

FeminineSingularDualPlural
Nominativedohanī dohanyau dohanyaḥ
Vocativedohani dohanyau dohanyaḥ
Accusativedohanīm dohanyau dohanīḥ
Instrumentaldohanyā dohanībhyām dohanībhiḥ
Dativedohanyai dohanībhyām dohanībhyaḥ
Ablativedohanyāḥ dohanībhyām dohanībhyaḥ
Genitivedohanyāḥ dohanyoḥ dohanīnām
Locativedohanyām dohanyoḥ dohanīṣu

Compound dohani - dohanī -

Adverb -dohani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria