Declension table of dohana

Deva

NeuterSingularDualPlural
Nominativedohanam dohane dohanāni
Vocativedohana dohane dohanāni
Accusativedohanam dohane dohanāni
Instrumentaldohanena dohanābhyām dohanaiḥ
Dativedohanāya dohanābhyām dohanebhyaḥ
Ablativedohanāt dohanābhyām dohanebhyaḥ
Genitivedohanasya dohanayoḥ dohanānām
Locativedohane dohanayoḥ dohaneṣu

Compound dohana -

Adverb -dohanam -dohanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria