Declension table of ?dohakāmā

Deva

FeminineSingularDualPlural
Nominativedohakāmā dohakāme dohakāmāḥ
Vocativedohakāme dohakāme dohakāmāḥ
Accusativedohakāmām dohakāme dohakāmāḥ
Instrumentaldohakāmayā dohakāmābhyām dohakāmābhiḥ
Dativedohakāmāyai dohakāmābhyām dohakāmābhyaḥ
Ablativedohakāmāyāḥ dohakāmābhyām dohakāmābhyaḥ
Genitivedohakāmāyāḥ dohakāmayoḥ dohakāmānām
Locativedohakāmāyām dohakāmayoḥ dohakāmāsu

Adverb -dohakāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria