Declension table of ?dohadānvitā

Deva

FeminineSingularDualPlural
Nominativedohadānvitā dohadānvite dohadānvitāḥ
Vocativedohadānvite dohadānvite dohadānvitāḥ
Accusativedohadānvitām dohadānvite dohadānvitāḥ
Instrumentaldohadānvitayā dohadānvitābhyām dohadānvitābhiḥ
Dativedohadānvitāyai dohadānvitābhyām dohadānvitābhyaḥ
Ablativedohadānvitāyāḥ dohadānvitābhyām dohadānvitābhyaḥ
Genitivedohadānvitāyāḥ dohadānvitayoḥ dohadānvitānām
Locativedohadānvitāyām dohadānvitayoḥ dohadānvitāsu

Adverb -dohadānvitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria