Declension table of ?dohāpanaya

Deva

MasculineSingularDualPlural
Nominativedohāpanayaḥ dohāpanayau dohāpanayāḥ
Vocativedohāpanaya dohāpanayau dohāpanayāḥ
Accusativedohāpanayam dohāpanayau dohāpanayān
Instrumentaldohāpanayena dohāpanayābhyām dohāpanayaiḥ dohāpanayebhiḥ
Dativedohāpanayāya dohāpanayābhyām dohāpanayebhyaḥ
Ablativedohāpanayāt dohāpanayābhyām dohāpanayebhyaḥ
Genitivedohāpanayasya dohāpanayayoḥ dohāpanayānām
Locativedohāpanaye dohāpanayayoḥ dohāpanayeṣu

Compound dohāpanaya -

Adverb -dohāpanayam -dohāpanayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria