Declension table of ?dogha

Deva

NeuterSingularDualPlural
Nominativedogham doghe doghāni
Vocativedogha doghe doghāni
Accusativedogham doghe doghāni
Instrumentaldoghena doghābhyām doghaiḥ
Dativedoghāya doghābhyām doghebhyaḥ
Ablativedoghāt doghābhyām doghebhyaḥ
Genitivedoghasya doghayoḥ doghānām
Locativedoghe doghayoḥ dogheṣu

Compound dogha -

Adverb -dogham -doghāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria