Declension table of ?dogha

Deva

MasculineSingularDualPlural
Nominativedoghaḥ doghau doghāḥ
Vocativedogha doghau doghāḥ
Accusativedogham doghau doghān
Instrumentaldoghena doghābhyām doghaiḥ doghebhiḥ
Dativedoghāya doghābhyām doghebhyaḥ
Ablativedoghāt doghābhyām doghebhyaḥ
Genitivedoghasya doghayoḥ doghānām
Locativedoghe doghayoḥ dogheṣu

Compound dogha -

Adverb -dogham -doghāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria