Declension table of ?dogdhukāma

Deva

NeuterSingularDualPlural
Nominativedogdhukāmam dogdhukāme dogdhukāmāni
Vocativedogdhukāma dogdhukāme dogdhukāmāni
Accusativedogdhukāmam dogdhukāme dogdhukāmāni
Instrumentaldogdhukāmena dogdhukāmābhyām dogdhukāmaiḥ
Dativedogdhukāmāya dogdhukāmābhyām dogdhukāmebhyaḥ
Ablativedogdhukāmāt dogdhukāmābhyām dogdhukāmebhyaḥ
Genitivedogdhukāmasya dogdhukāmayoḥ dogdhukāmānām
Locativedogdhukāme dogdhukāmayoḥ dogdhukāmeṣu

Compound dogdhukāma -

Adverb -dogdhukāmam -dogdhukāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria