Declension table of ?dogdhavya

Deva

NeuterSingularDualPlural
Nominativedogdhavyam dogdhavye dogdhavyāni
Vocativedogdhavya dogdhavye dogdhavyāni
Accusativedogdhavyam dogdhavye dogdhavyāni
Instrumentaldogdhavyena dogdhavyābhyām dogdhavyaiḥ
Dativedogdhavyāya dogdhavyābhyām dogdhavyebhyaḥ
Ablativedogdhavyāt dogdhavyābhyām dogdhavyebhyaḥ
Genitivedogdhavyasya dogdhavyayoḥ dogdhavyānām
Locativedogdhavye dogdhavyayoḥ dogdhavyeṣu

Compound dogdhavya -

Adverb -dogdhavyam -dogdhavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria