Declension table of ?dodulyamāna

Deva

NeuterSingularDualPlural
Nominativedodulyamānam dodulyamāne dodulyamānāni
Vocativedodulyamāna dodulyamāne dodulyamānāni
Accusativedodulyamānam dodulyamāne dodulyamānāni
Instrumentaldodulyamānena dodulyamānābhyām dodulyamānaiḥ
Dativedodulyamānāya dodulyamānābhyām dodulyamānebhyaḥ
Ablativedodulyamānāt dodulyamānābhyām dodulyamānebhyaḥ
Genitivedodulyamānasya dodulyamānayoḥ dodulyamānānām
Locativedodulyamāne dodulyamānayoḥ dodulyamāneṣu

Compound dodulyamāna -

Adverb -dodulyamānam -dodulyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria