Declension table of ?dodhūyamānā

Deva

FeminineSingularDualPlural
Nominativedodhūyamānā dodhūyamāne dodhūyamānāḥ
Vocativedodhūyamāne dodhūyamāne dodhūyamānāḥ
Accusativedodhūyamānām dodhūyamāne dodhūyamānāḥ
Instrumentaldodhūyamānayā dodhūyamānābhyām dodhūyamānābhiḥ
Dativedodhūyamānāyai dodhūyamānābhyām dodhūyamānābhyaḥ
Ablativedodhūyamānāyāḥ dodhūyamānābhyām dodhūyamānābhyaḥ
Genitivedodhūyamānāyāḥ dodhūyamānayoḥ dodhūyamānānām
Locativedodhūyamānāyām dodhūyamānayoḥ dodhūyamānāsu

Adverb -dodhūyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria