Declension table of ?dodhūyamāna

Deva

NeuterSingularDualPlural
Nominativedodhūyamānam dodhūyamāne dodhūyamānāni
Vocativedodhūyamāna dodhūyamāne dodhūyamānāni
Accusativedodhūyamānam dodhūyamāne dodhūyamānāni
Instrumentaldodhūyamānena dodhūyamānābhyām dodhūyamānaiḥ
Dativedodhūyamānāya dodhūyamānābhyām dodhūyamānebhyaḥ
Ablativedodhūyamānāt dodhūyamānābhyām dodhūyamānebhyaḥ
Genitivedodhūyamānasya dodhūyamānayoḥ dodhūyamānānām
Locativedodhūyamāne dodhūyamānayoḥ dodhūyamāneṣu

Compound dodhūyamāna -

Adverb -dodhūyamānam -dodhūyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria