Declension table of ?dodhūyamāna

Deva

MasculineSingularDualPlural
Nominativedodhūyamānaḥ dodhūyamānau dodhūyamānāḥ
Vocativedodhūyamāna dodhūyamānau dodhūyamānāḥ
Accusativedodhūyamānam dodhūyamānau dodhūyamānān
Instrumentaldodhūyamānena dodhūyamānābhyām dodhūyamānaiḥ dodhūyamānebhiḥ
Dativedodhūyamānāya dodhūyamānābhyām dodhūyamānebhyaḥ
Ablativedodhūyamānāt dodhūyamānābhyām dodhūyamānebhyaḥ
Genitivedodhūyamānasya dodhūyamānayoḥ dodhūyamānānām
Locativedodhūyamāne dodhūyamānayoḥ dodhūyamāneṣu

Compound dodhūyamāna -

Adverb -dodhūyamānam -dodhūyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria