Declension table of ?dodhakaśokaṭīkā

Deva

FeminineSingularDualPlural
Nominativedodhakaśokaṭīkā dodhakaśokaṭīke dodhakaśokaṭīkāḥ
Vocativedodhakaśokaṭīke dodhakaśokaṭīke dodhakaśokaṭīkāḥ
Accusativedodhakaśokaṭīkām dodhakaśokaṭīke dodhakaśokaṭīkāḥ
Instrumentaldodhakaśokaṭīkayā dodhakaśokaṭīkābhyām dodhakaśokaṭīkābhiḥ
Dativedodhakaśokaṭīkāyai dodhakaśokaṭīkābhyām dodhakaśokaṭīkābhyaḥ
Ablativedodhakaśokaṭīkāyāḥ dodhakaśokaṭīkābhyām dodhakaśokaṭīkābhyaḥ
Genitivedodhakaśokaṭīkāyāḥ dodhakaśokaṭīkayoḥ dodhakaśokaṭīkānām
Locativedodhakaśokaṭīkāyām dodhakaśokaṭīkayoḥ dodhakaśokaṭīkāsu

Adverb -dodhakaśokaṭīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria