Declension table of ?dodhakavṛtta

Deva

NeuterSingularDualPlural
Nominativedodhakavṛttam dodhakavṛtte dodhakavṛttāni
Vocativedodhakavṛtta dodhakavṛtte dodhakavṛttāni
Accusativedodhakavṛttam dodhakavṛtte dodhakavṛttāni
Instrumentaldodhakavṛttena dodhakavṛttābhyām dodhakavṛttaiḥ
Dativedodhakavṛttāya dodhakavṛttābhyām dodhakavṛttebhyaḥ
Ablativedodhakavṛttāt dodhakavṛttābhyām dodhakavṛttebhyaḥ
Genitivedodhakavṛttasya dodhakavṛttayoḥ dodhakavṛttānām
Locativedodhakavṛtte dodhakavṛttayoḥ dodhakavṛtteṣu

Compound dodhakavṛtta -

Adverb -dodhakavṛttam -dodhakavṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria